Declension table of rājakośanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativerājakośanighaṇṭuḥ rājakośanighaṇṭū rājakośanighaṇṭavaḥ
Vocativerājakośanighaṇṭo rājakośanighaṇṭū rājakośanighaṇṭavaḥ
Accusativerājakośanighaṇṭum rājakośanighaṇṭū rājakośanighaṇṭūn
Instrumentalrājakośanighaṇṭunā rājakośanighaṇṭubhyām rājakośanighaṇṭubhiḥ
Dativerājakośanighaṇṭave rājakośanighaṇṭubhyām rājakośanighaṇṭubhyaḥ
Ablativerājakośanighaṇṭoḥ rājakośanighaṇṭubhyām rājakośanighaṇṭubhyaḥ
Genitiverājakośanighaṇṭoḥ rājakośanighaṇṭvoḥ rājakośanighaṇṭūnām
Locativerājakośanighaṇṭau rājakośanighaṇṭvoḥ rājakośanighaṇṭuṣu

Compound rājakośanighaṇṭu -

Adverb -rājakośanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria