सुबन्तावली ?राजकलश

Roma

पुमान्एकद्विबहु
प्रथमाराजकलशः राजकलशौ राजकलशाः
सम्बोधनम्राजकलश राजकलशौ राजकलशाः
द्वितीयाराजकलशम् राजकलशौ राजकलशान्
तृतीयाराजकलशेन राजकलशाभ्याम् राजकलशैः राजकलशेभिः
चतुर्थीराजकलशाय राजकलशाभ्याम् राजकलशेभ्यः
पञ्चमीराजकलशात् राजकलशाभ्याम् राजकलशेभ्यः
षष्ठीराजकलशस्य राजकलशयोः राजकलशानाम्
सप्तमीराजकलशे राजकलशयोः राजकलशेषु

समास राजकलश

अव्यय ॰राजकलशम् ॰राजकलशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria