Declension table of rājagṛhī

Deva

FeminineSingularDualPlural
Nominativerājagṛhī rājagṛhyau rājagṛhyaḥ
Vocativerājagṛhi rājagṛhyau rājagṛhyaḥ
Accusativerājagṛhīm rājagṛhyau rājagṛhīḥ
Instrumentalrājagṛhyā rājagṛhībhyām rājagṛhībhiḥ
Dativerājagṛhyai rājagṛhībhyām rājagṛhībhyaḥ
Ablativerājagṛhyāḥ rājagṛhībhyām rājagṛhībhyaḥ
Genitiverājagṛhyāḥ rājagṛhyoḥ rājagṛhīṇām
Locativerājagṛhyām rājagṛhyoḥ rājagṛhīṣu

Compound rājagṛhi - rājagṛhī -

Adverb -rājagṛhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria