Declension table of rājagṛha

Deva

NeuterSingularDualPlural
Nominativerājagṛham rājagṛhe rājagṛhāṇi
Vocativerājagṛha rājagṛhe rājagṛhāṇi
Accusativerājagṛham rājagṛhe rājagṛhāṇi
Instrumentalrājagṛheṇa rājagṛhābhyām rājagṛhaiḥ
Dativerājagṛhāya rājagṛhābhyām rājagṛhebhyaḥ
Ablativerājagṛhāt rājagṛhābhyām rājagṛhebhyaḥ
Genitiverājagṛhasya rājagṛhayoḥ rājagṛhāṇām
Locativerājagṛhe rājagṛhayoḥ rājagṛheṣu

Compound rājagṛha -

Adverb -rājagṛham -rājagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria