Declension table of rājadroha

Deva

MasculineSingularDualPlural
Nominativerājadrohaḥ rājadrohau rājadrohāḥ
Vocativerājadroha rājadrohau rājadrohāḥ
Accusativerājadroham rājadrohau rājadrohān
Instrumentalrājadroheṇa rājadrohābhyām rājadrohaiḥ rājadrohebhiḥ
Dativerājadrohāya rājadrohābhyām rājadrohebhyaḥ
Ablativerājadrohāt rājadrohābhyām rājadrohebhyaḥ
Genitiverājadrohasya rājadrohayoḥ rājadrohāṇām
Locativerājadrohe rājadrohayoḥ rājadroheṣu

Compound rājadroha -

Adverb -rājadroham -rājadrohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria