सुबन्तावली ?राजधर्मकौस्तुभ

Roma

पुमान्एकद्विबहु
प्रथमाराजधर्मकौस्तुभः राजधर्मकौस्तुभौ राजधर्मकौस्तुभाः
सम्बोधनम्राजधर्मकौस्तुभ राजधर्मकौस्तुभौ राजधर्मकौस्तुभाः
द्वितीयाराजधर्मकौस्तुभम् राजधर्मकौस्तुभौ राजधर्मकौस्तुभान्
तृतीयाराजधर्मकौस्तुभेन राजधर्मकौस्तुभाभ्याम् राजधर्मकौस्तुभैः राजधर्मकौस्तुभेभिः
चतुर्थीराजधर्मकौस्तुभाय राजधर्मकौस्तुभाभ्याम् राजधर्मकौस्तुभेभ्यः
पञ्चमीराजधर्मकौस्तुभात् राजधर्मकौस्तुभाभ्याम् राजधर्मकौस्तुभेभ्यः
षष्ठीराजधर्मकौस्तुभस्य राजधर्मकौस्तुभयोः राजधर्मकौस्तुभानाम्
सप्तमीराजधर्मकौस्तुभे राजधर्मकौस्तुभयोः राजधर्मकौस्तुभेषु

समास राजधर्मकौस्तुभ

अव्यय ॰राजधर्मकौस्तुभम् ॰राजधर्मकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria