Declension table of rājadharma

Deva

MasculineSingularDualPlural
Nominativerājadharmaḥ rājadharmau rājadharmāḥ
Vocativerājadharma rājadharmau rājadharmāḥ
Accusativerājadharmam rājadharmau rājadharmān
Instrumentalrājadharmeṇa rājadharmābhyām rājadharmaiḥ rājadharmebhiḥ
Dativerājadharmāya rājadharmābhyām rājadharmebhyaḥ
Ablativerājadharmāt rājadharmābhyām rājadharmebhyaḥ
Genitiverājadharmasya rājadharmayoḥ rājadharmāṇām
Locativerājadharme rājadharmayoḥ rājadharmeṣu

Compound rājadharma -

Adverb -rājadharmam -rājadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria