सुबन्तावली राजदन्त

Roma

पुमान्एकद्विबहु
प्रथमाराजदन्तः राजदन्तौ राजदन्ताः
सम्बोधनम्राजदन्त राजदन्तौ राजदन्ताः
द्वितीयाराजदन्तम् राजदन्तौ राजदन्तान्
तृतीयाराजदन्तेन राजदन्ताभ्याम् राजदन्तैः राजदन्तेभिः
चतुर्थीराजदन्ताय राजदन्ताभ्याम् राजदन्तेभ्यः
पञ्चमीराजदन्तात् राजदन्ताभ्याम् राजदन्तेभ्यः
षष्ठीराजदन्तस्य राजदन्तयोः राजदन्तानाम्
सप्तमीराजदन्ते राजदन्तयोः राजदन्तेषु

समास राजदन्त

अव्यय ॰राजदन्तम् ॰राजदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria