सुबन्तावली ?राजदण्डभयाकुल

Roma

नपुंसकम्एकद्विबहु
प्रथमाराजदण्डभयाकुलम् राजदण्डभयाकुले राजदण्डभयाकुलानि
सम्बोधनम्राजदण्डभयाकुल राजदण्डभयाकुले राजदण्डभयाकुलानि
द्वितीयाराजदण्डभयाकुलम् राजदण्डभयाकुले राजदण्डभयाकुलानि
तृतीयाराजदण्डभयाकुलेन राजदण्डभयाकुलाभ्याम् राजदण्डभयाकुलैः
चतुर्थीराजदण्डभयाकुलाय राजदण्डभयाकुलाभ्याम् राजदण्डभयाकुलेभ्यः
पञ्चमीराजदण्डभयाकुलात् राजदण्डभयाकुलाभ्याम् राजदण्डभयाकुलेभ्यः
षष्ठीराजदण्डभयाकुलस्य राजदण्डभयाकुलयोः राजदण्डभयाकुलानाम्
सप्तमीराजदण्डभयाकुले राजदण्डभयाकुलयोः राजदण्डभयाकुलेषु

समास राजदण्डभयाकुल

अव्यय ॰राजदण्डभयाकुलम् ॰राजदण्डभयाकुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria