Declension table of rājabhoja

Deva

MasculineSingularDualPlural
Nominativerājabhojaḥ rājabhojau rājabhojāḥ
Vocativerājabhoja rājabhojau rājabhojāḥ
Accusativerājabhojam rājabhojau rājabhojān
Instrumentalrājabhojena rājabhojābhyām rājabhojaiḥ rājabhojebhiḥ
Dativerājabhojāya rājabhojābhyām rājabhojebhyaḥ
Ablativerājabhojāt rājabhojābhyām rājabhojebhyaḥ
Genitiverājabhojasya rājabhojayoḥ rājabhojānām
Locativerājabhoje rājabhojayoḥ rājabhojeṣu

Compound rājabhoja -

Adverb -rājabhojam -rājabhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria