सुबन्तावली ?राजबन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमाराजबन्दी राजबन्दिनौ राजबन्दिनः
सम्बोधनम्राजबन्दिन् राजबन्दिनौ राजबन्दिनः
द्वितीयाराजबन्दिनम् राजबन्दिनौ राजबन्दिनः
तृतीयाराजबन्दिना राजबन्दिभ्याम् राजबन्दिभिः
चतुर्थीराजबन्दिने राजबन्दिभ्याम् राजबन्दिभ्यः
पञ्चमीराजबन्दिनः राजबन्दिभ्याम् राजबन्दिभ्यः
षष्ठीराजबन्दिनः राजबन्दिनोः राजबन्दिनाम्
सप्तमीराजबन्दिनि राजबन्दिनोः राजबन्दिषु

समास राजबन्दि

अव्यय ॰राजबन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria