सुबन्तावली ?राजबदर

Roma

पुमान्एकद्विबहु
प्रथमाराजबदरः राजबदरौ राजबदराः
सम्बोधनम्राजबदर राजबदरौ राजबदराः
द्वितीयाराजबदरम् राजबदरौ राजबदरान्
तृतीयाराजबदरेण राजबदराभ्याम् राजबदरैः राजबदरेभिः
चतुर्थीराजबदराय राजबदराभ्याम् राजबदरेभ्यः
पञ्चमीराजबदरात् राजबदराभ्याम् राजबदरेभ्यः
षष्ठीराजबदरस्य राजबदरयोः राजबदराणाम्
सप्तमीराजबदरे राजबदरयोः राजबदरेषु

समास राजबदर

अव्यय ॰राजबदरम् ॰राजबदरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria