Declension table of rājādhikṛta

Deva

MasculineSingularDualPlural
Nominativerājādhikṛtaḥ rājādhikṛtau rājādhikṛtāḥ
Vocativerājādhikṛta rājādhikṛtau rājādhikṛtāḥ
Accusativerājādhikṛtam rājādhikṛtau rājādhikṛtān
Instrumentalrājādhikṛtena rājādhikṛtābhyām rājādhikṛtaiḥ rājādhikṛtebhiḥ
Dativerājādhikṛtāya rājādhikṛtābhyām rājādhikṛtebhyaḥ
Ablativerājādhikṛtāt rājādhikṛtābhyām rājādhikṛtebhyaḥ
Genitiverājādhikṛtasya rājādhikṛtayoḥ rājādhikṛtānām
Locativerājādhikṛte rājādhikṛtayoḥ rājādhikṛteṣu

Compound rājādhikṛta -

Adverb -rājādhikṛtam -rājādhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria