सुबन्तावली ?राहुलक

Roma

पुमान्एकद्विबहु
प्रथमाराहुलकः राहुलकौ राहुलकाः
सम्बोधनम्राहुलक राहुलकौ राहुलकाः
द्वितीयाराहुलकम् राहुलकौ राहुलकान्
तृतीयाराहुलकेन राहुलकाभ्याम् राहुलकैः राहुलकेभिः
चतुर्थीराहुलकाय राहुलकाभ्याम् राहुलकेभ्यः
पञ्चमीराहुलकात् राहुलकाभ्याम् राहुलकेभ्यः
षष्ठीराहुलकस्य राहुलकयोः राहुलकानाम्
सप्तमीराहुलके राहुलकयोः राहुलकेषु

समास राहुलक

अव्यय ॰राहुलकम् ॰राहुलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria