Declension table of rāhula

Deva

MasculineSingularDualPlural
Nominativerāhulaḥ rāhulau rāhulāḥ
Vocativerāhula rāhulau rāhulāḥ
Accusativerāhulam rāhulau rāhulān
Instrumentalrāhulena rāhulābhyām rāhulaiḥ rāhulebhiḥ
Dativerāhulāya rāhulābhyām rāhulebhyaḥ
Ablativerāhulāt rāhulābhyām rāhulebhyaḥ
Genitiverāhulasya rāhulayoḥ rāhulānām
Locativerāhule rāhulayoḥ rāhuleṣu

Compound rāhula -

Adverb -rāhulam -rāhulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria