सुबन्तावली ?राहवि

Roma

पुमान्एकद्विबहु
प्रथमाराहविः राहवी राहवयः
सम्बोधनम्राहवे राहवी राहवयः
द्वितीयाराहविम् राहवी राहवीन्
तृतीयाराहविणा राहविभ्याम् राहविभिः
चतुर्थीराहवये राहविभ्याम् राहविभ्यः
पञ्चमीराहवेः राहविभ्याम् राहविभ्यः
षष्ठीराहवेः राहव्योः राहवीणाम्
सप्तमीराहवौ राहव्योः राहविषु

समास राहवि

अव्यय ॰राहवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria