Declension table of ?rāgya

Deva

NeuterSingularDualPlural
Nominativerāgyam rāgye rāgyāṇi
Vocativerāgya rāgye rāgyāṇi
Accusativerāgyam rāgye rāgyāṇi
Instrumentalrāgyeṇa rāgyābhyām rāgyaiḥ
Dativerāgyāya rāgyābhyām rāgyebhyaḥ
Ablativerāgyāt rāgyābhyām rāgyebhyaḥ
Genitiverāgyasya rāgyayoḥ rāgyāṇām
Locativerāgye rāgyayoḥ rāgyeṣu

Compound rāgya -

Adverb -rāgyam -rāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria