Declension table of rāghavīya

Deva

MasculineSingularDualPlural
Nominativerāghavīyaḥ rāghavīyau rāghavīyāḥ
Vocativerāghavīya rāghavīyau rāghavīyāḥ
Accusativerāghavīyam rāghavīyau rāghavīyān
Instrumentalrāghavīyeṇa rāghavīyābhyām rāghavīyaiḥ rāghavīyebhiḥ
Dativerāghavīyāya rāghavīyābhyām rāghavīyebhyaḥ
Ablativerāghavīyāt rāghavīyābhyām rāghavīyebhyaḥ
Genitiverāghavīyasya rāghavīyayoḥ rāghavīyāṇām
Locativerāghavīye rāghavīyayoḥ rāghavīyeṣu

Compound rāghavīya -

Adverb -rāghavīyam -rāghavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria