सुबन्तावली ?राघवयादावीयचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमाराघवयादावीयचरितम् राघवयादावीयचरिते राघवयादावीयचरितानि
सम्बोधनम्राघवयादावीयचरित राघवयादावीयचरिते राघवयादावीयचरितानि
द्वितीयाराघवयादावीयचरितम् राघवयादावीयचरिते राघवयादावीयचरितानि
तृतीयाराघवयादावीयचरितेन राघवयादावीयचरिताभ्याम् राघवयादावीयचरितैः
चतुर्थीराघवयादावीयचरिताय राघवयादावीयचरिताभ्याम् राघवयादावीयचरितेभ्यः
पञ्चमीराघवयादावीयचरितात् राघवयादावीयचरिताभ्याम् राघवयादावीयचरितेभ्यः
षष्ठीराघवयादावीयचरितस्य राघवयादावीयचरितयोः राघवयादावीयचरितानाम्
सप्तमीराघवयादावीयचरिते राघवयादावीयचरितयोः राघवयादावीयचरितेषु

समास राघवयादावीयचरित

अव्यय ॰राघवयादावीयचरितम् ॰राघवयादावीयचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria