Declension table of rāghavapāṇḍava

Deva

MasculineSingularDualPlural
Nominativerāghavapāṇḍavaḥ rāghavapāṇḍavau rāghavapāṇḍavāḥ
Vocativerāghavapāṇḍava rāghavapāṇḍavau rāghavapāṇḍavāḥ
Accusativerāghavapāṇḍavam rāghavapāṇḍavau rāghavapāṇḍavān
Instrumentalrāghavapāṇḍavena rāghavapāṇḍavābhyām rāghavapāṇḍavaiḥ rāghavapāṇḍavebhiḥ
Dativerāghavapāṇḍavāya rāghavapāṇḍavābhyām rāghavapāṇḍavebhyaḥ
Ablativerāghavapāṇḍavāt rāghavapāṇḍavābhyām rāghavapāṇḍavebhyaḥ
Genitiverāghavapāṇḍavasya rāghavapāṇḍavayoḥ rāghavapāṇḍavānām
Locativerāghavapāṇḍave rāghavapāṇḍavayoḥ rāghavapāṇḍaveṣu

Compound rāghavapāṇḍava -

Adverb -rāghavapāṇḍavam -rāghavapāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria