सुबन्तावली ?राघवपण्डितीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाराघवपण्डितीयम् राघवपण्डितीये राघवपण्डितीयानि
सम्बोधनम्राघवपण्डितीय राघवपण्डितीये राघवपण्डितीयानि
द्वितीयाराघवपण्डितीयम् राघवपण्डितीये राघवपण्डितीयानि
तृतीयाराघवपण्डितीयेन राघवपण्डितीयाभ्याम् राघवपण्डितीयैः
चतुर्थीराघवपण्डितीयाय राघवपण्डितीयाभ्याम् राघवपण्डितीयेभ्यः
पञ्चमीराघवपण्डितीयात् राघवपण्डितीयाभ्याम् राघवपण्डितीयेभ्यः
षष्ठीराघवपण्डितीयस्य राघवपण्डितीययोः राघवपण्डितीयानाम्
सप्तमीराघवपण्डितीये राघवपण्डितीययोः राघवपण्डितीयेषु

समास राघवपण्डितीय

अव्यय ॰राघवपण्डितीयम् ॰राघवपण्डितीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria