सुबन्तावली ?रागविबोधविवेक

Roma

पुमान्एकद्विबहु
प्रथमारागविबोधविवेकः रागविबोधविवेकौ रागविबोधविवेकाः
सम्बोधनम्रागविबोधविवेक रागविबोधविवेकौ रागविबोधविवेकाः
द्वितीयारागविबोधविवेकम् रागविबोधविवेकौ रागविबोधविवेकान्
तृतीयारागविबोधविवेकेन रागविबोधविवेकाभ्याम् रागविबोधविवेकैः रागविबोधविवेकेभिः
चतुर्थीरागविबोधविवेकाय रागविबोधविवेकाभ्याम् रागविबोधविवेकेभ्यः
पञ्चमीरागविबोधविवेकात् रागविबोधविवेकाभ्याम् रागविबोधविवेकेभ्यः
षष्ठीरागविबोधविवेकस्य रागविबोधविवेकयोः रागविबोधविवेकानाम्
सप्तमीरागविबोधविवेके रागविबोधविवेकयोः रागविबोधविवेकेषु

समास रागविबोधविवेक

अव्यय ॰रागविबोधविवेकम् ॰रागविबोधविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria