सुबन्तावली ?रागमयी

Roma

स्त्रीएकद्विबहु
प्रथमारागमयी रागमय्यौ रागमय्यः
सम्बोधनम्रागमयि रागमय्यौ रागमय्यः
द्वितीयारागमयीम् रागमय्यौ रागमयीः
तृतीयारागमय्या रागमयीभ्याम् रागमयीभिः
चतुर्थीरागमय्यै रागमयीभ्याम् रागमयीभ्यः
पञ्चमीरागमय्याः रागमयीभ्याम् रागमयीभ्यः
षष्ठीरागमय्याः रागमय्योः रागमयीणाम्
सप्तमीरागमय्याम् रागमय्योः रागमयीषु

समास रागमयि रागमयी

अव्यय ॰रागमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria