सुबन्तावली ?रागदा

Roma

स्त्रीएकद्विबहु
प्रथमारागदा रागदे रागदाः
सम्बोधनम्रागदे रागदे रागदाः
द्वितीयारागदाम् रागदे रागदाः
तृतीयारागदया रागदाभ्याम् रागदाभिः
चतुर्थीरागदायै रागदाभ्याम् रागदाभ्यः
पञ्चमीरागदायाः रागदाभ्याम् रागदाभ्यः
षष्ठीरागदायाः रागदयोः रागदानाम्
सप्तमीरागदायाम् रागदयोः रागदासु

अव्यय ॰रागदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria