सुबन्तावली ?रागात्मक

Roma

पुमान्एकद्विबहु
प्रथमारागात्मकः रागात्मकौ रागात्मकाः
सम्बोधनम्रागात्मक रागात्मकौ रागात्मकाः
द्वितीयारागात्मकम् रागात्मकौ रागात्मकान्
तृतीयारागात्मकेन रागात्मकाभ्याम् रागात्मकैः रागात्मकेभिः
चतुर्थीरागात्मकाय रागात्मकाभ्याम् रागात्मकेभ्यः
पञ्चमीरागात्मकात् रागात्मकाभ्याम् रागात्मकेभ्यः
षष्ठीरागात्मकस्य रागात्मकयोः रागात्मकानाम्
सप्तमीरागात्मके रागात्मकयोः रागात्मकेषु

समास रागात्मक

अव्यय ॰रागात्मकम् ॰रागात्मकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria