सुबन्तावली ?राङ्कवकूटशायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाराङ्कवकूटशायिनी राङ्कवकूटशायिन्यौ राङ्कवकूटशायिन्यः
सम्बोधनम्राङ्कवकूटशायिनि राङ्कवकूटशायिन्यौ राङ्कवकूटशायिन्यः
द्वितीयाराङ्कवकूटशायिनीम् राङ्कवकूटशायिन्यौ राङ्कवकूटशायिनीः
तृतीयाराङ्कवकूटशायिन्या राङ्कवकूटशायिनीभ्याम् राङ्कवकूटशायिनीभिः
चतुर्थीराङ्कवकूटशायिन्यै राङ्कवकूटशायिनीभ्याम् राङ्कवकूटशायिनीभ्यः
पञ्चमीराङ्कवकूटशायिन्याः राङ्कवकूटशायिनीभ्याम् राङ्कवकूटशायिनीभ्यः
षष्ठीराङ्कवकूटशायिन्याः राङ्कवकूटशायिन्योः राङ्कवकूटशायिनीनाम्
सप्तमीराङ्कवकूटशायिन्याम् राङ्कवकूटशायिन्योः राङ्कवकूटशायिनीषु

समास राङ्कवकूटशायिनि राङ्कवकूटशायिनी

अव्यय ॰राङ्कवकूटशायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria