सुबन्तावली ?राङ्कव

Roma

नपुंसकम्एकद्विबहु
प्रथमाराङ्कवम् राङ्कवे राङ्कवाणि
सम्बोधनम्राङ्कव राङ्कवे राङ्कवाणि
द्वितीयाराङ्कवम् राङ्कवे राङ्कवाणि
तृतीयाराङ्कवेण राङ्कवाभ्याम् राङ्कवैः
चतुर्थीराङ्कवाय राङ्कवाभ्याम् राङ्कवेभ्यः
पञ्चमीराङ्कवात् राङ्कवाभ्याम् राङ्कवेभ्यः
षष्ठीराङ्कवस्य राङ्कवयोः राङ्कवाणाम्
सप्तमीराङ्कवे राङ्कवयोः राङ्कवेषु

समास राङ्कव

अव्यय ॰राङ्कवम् ॰राङ्कवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria