सुबन्तावली ?राङ्कव

Roma

पुमान्एकद्विबहु
प्रथमाराङ्कवः राङ्कवौ राङ्कवाः
सम्बोधनम्राङ्कव राङ्कवौ राङ्कवाः
द्वितीयाराङ्कवम् राङ्कवौ राङ्कवान्
तृतीयाराङ्कवेण राङ्कवाभ्याम् राङ्कवैः राङ्कवेभिः
चतुर्थीराङ्कवाय राङ्कवाभ्याम् राङ्कवेभ्यः
पञ्चमीराङ्कवात् राङ्कवाभ्याम् राङ्कवेभ्यः
षष्ठीराङ्कवस्य राङ्कवयोः राङ्कवाणाम्
सप्तमीराङ्कवे राङ्कवयोः राङ्कवेषु

समास राङ्कव

अव्यय ॰राङ्कवम् ॰राङ्कवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria