Declension table of ?rādya

Deva

MasculineSingularDualPlural
Nominativerādyaḥ rādyau rādyāḥ
Vocativerādya rādyau rādyāḥ
Accusativerādyam rādyau rādyān
Instrumentalrādyena rādyābhyām rādyaiḥ rādyebhiḥ
Dativerādyāya rādyābhyām rādyebhyaḥ
Ablativerādyāt rādyābhyām rādyebhyaḥ
Genitiverādyasya rādyayoḥ rādyānām
Locativerādye rādyayoḥ rādyeṣu

Compound rādya -

Adverb -rādyam -rādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria