Declension table of ?rādhyamānā

Deva

FeminineSingularDualPlural
Nominativerādhyamānā rādhyamāne rādhyamānāḥ
Vocativerādhyamāne rādhyamāne rādhyamānāḥ
Accusativerādhyamānām rādhyamāne rādhyamānāḥ
Instrumentalrādhyamānayā rādhyamānābhyām rādhyamānābhiḥ
Dativerādhyamānāyai rādhyamānābhyām rādhyamānābhyaḥ
Ablativerādhyamānāyāḥ rādhyamānābhyām rādhyamānābhyaḥ
Genitiverādhyamānāyāḥ rādhyamānayoḥ rādhyamānānām
Locativerādhyamānāyām rādhyamānayoḥ rādhyamānāsu

Adverb -rādhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria