Declension table of ?rādhyamāna

Deva

NeuterSingularDualPlural
Nominativerādhyamānam rādhyamāne rādhyamānāni
Vocativerādhyamāna rādhyamāne rādhyamānāni
Accusativerādhyamānam rādhyamāne rādhyamānāni
Instrumentalrādhyamānena rādhyamānābhyām rādhyamānaiḥ
Dativerādhyamānāya rādhyamānābhyām rādhyamānebhyaḥ
Ablativerādhyamānāt rādhyamānābhyām rādhyamānebhyaḥ
Genitiverādhyamānasya rādhyamānayoḥ rādhyamānānām
Locativerādhyamāne rādhyamānayoḥ rādhyamāneṣu

Compound rādhyamāna -

Adverb -rādhyamānam -rādhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria