Declension table of rādhya

Deva

NeuterSingularDualPlural
Nominativerādhyam rādhye rādhyāni
Vocativerādhya rādhye rādhyāni
Accusativerādhyam rādhye rādhyāni
Instrumentalrādhyena rādhyābhyām rādhyaiḥ
Dativerādhyāya rādhyābhyām rādhyebhyaḥ
Ablativerādhyāt rādhyābhyām rādhyebhyaḥ
Genitiverādhyasya rādhyayoḥ rādhyānām
Locativerādhye rādhyayoḥ rādhyeṣu

Compound rādhya -

Adverb -rādhyam -rādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria