Declension table of rādhya

Deva

MasculineSingularDualPlural
Nominativerādhyaḥ rādhyau rādhyāḥ
Vocativerādhya rādhyau rādhyāḥ
Accusativerādhyam rādhyau rādhyān
Instrumentalrādhyena rādhyābhyām rādhyaiḥ rādhyebhiḥ
Dativerādhyāya rādhyābhyām rādhyebhyaḥ
Ablativerādhyāt rādhyābhyām rādhyebhyaḥ
Genitiverādhyasya rādhyayoḥ rādhyānām
Locativerādhye rādhyayoḥ rādhyeṣu

Compound rādhya -

Adverb -rādhyam -rādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria