Declension table of ?rādhnuvatī

Deva

FeminineSingularDualPlural
Nominativerādhnuvatī rādhnuvatyau rādhnuvatyaḥ
Vocativerādhnuvati rādhnuvatyau rādhnuvatyaḥ
Accusativerādhnuvatīm rādhnuvatyau rādhnuvatīḥ
Instrumentalrādhnuvatyā rādhnuvatībhyām rādhnuvatībhiḥ
Dativerādhnuvatyai rādhnuvatībhyām rādhnuvatībhyaḥ
Ablativerādhnuvatyāḥ rādhnuvatībhyām rādhnuvatībhyaḥ
Genitiverādhnuvatyāḥ rādhnuvatyoḥ rādhnuvatīnām
Locativerādhnuvatyām rādhnuvatyoḥ rādhnuvatīṣu

Compound rādhnuvati - rādhnuvatī -

Adverb -rādhnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria