Declension table of ?rādhnuvat

Deva

NeuterSingularDualPlural
Nominativerādhnuvat rādhnuvantī rādhnuvatī rādhnuvanti
Vocativerādhnuvat rādhnuvantī rādhnuvatī rādhnuvanti
Accusativerādhnuvat rādhnuvantī rādhnuvatī rādhnuvanti
Instrumentalrādhnuvatā rādhnuvadbhyām rādhnuvadbhiḥ
Dativerādhnuvate rādhnuvadbhyām rādhnuvadbhyaḥ
Ablativerādhnuvataḥ rādhnuvadbhyām rādhnuvadbhyaḥ
Genitiverādhnuvataḥ rādhnuvatoḥ rādhnuvatām
Locativerādhnuvati rādhnuvatoḥ rādhnuvatsu

Adverb -rādhnuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria