Declension table of ?rādhnuvat

Deva

MasculineSingularDualPlural
Nominativerādhnuvan rādhnuvantau rādhnuvantaḥ
Vocativerādhnuvan rādhnuvantau rādhnuvantaḥ
Accusativerādhnuvantam rādhnuvantau rādhnuvataḥ
Instrumentalrādhnuvatā rādhnuvadbhyām rādhnuvadbhiḥ
Dativerādhnuvate rādhnuvadbhyām rādhnuvadbhyaḥ
Ablativerādhnuvataḥ rādhnuvadbhyām rādhnuvadbhyaḥ
Genitiverādhnuvataḥ rādhnuvatoḥ rādhnuvatām
Locativerādhnuvati rādhnuvatoḥ rādhnuvatsu

Compound rādhnuvat -

Adverb -rādhnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria