Declension table of ?rādhitavatī

Deva

FeminineSingularDualPlural
Nominativerādhitavatī rādhitavatyau rādhitavatyaḥ
Vocativerādhitavati rādhitavatyau rādhitavatyaḥ
Accusativerādhitavatīm rādhitavatyau rādhitavatīḥ
Instrumentalrādhitavatyā rādhitavatībhyām rādhitavatībhiḥ
Dativerādhitavatyai rādhitavatībhyām rādhitavatībhyaḥ
Ablativerādhitavatyāḥ rādhitavatībhyām rādhitavatībhyaḥ
Genitiverādhitavatyāḥ rādhitavatyoḥ rādhitavatīnām
Locativerādhitavatyām rādhitavatyoḥ rādhitavatīṣu

Compound rādhitavati - rādhitavatī -

Adverb -rādhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria