Declension table of ?rādhitavat

Deva

MasculineSingularDualPlural
Nominativerādhitavān rādhitavantau rādhitavantaḥ
Vocativerādhitavan rādhitavantau rādhitavantaḥ
Accusativerādhitavantam rādhitavantau rādhitavataḥ
Instrumentalrādhitavatā rādhitavadbhyām rādhitavadbhiḥ
Dativerādhitavate rādhitavadbhyām rādhitavadbhyaḥ
Ablativerādhitavataḥ rādhitavadbhyām rādhitavadbhyaḥ
Genitiverādhitavataḥ rādhitavatoḥ rādhitavatām
Locativerādhitavati rādhitavatoḥ rādhitavatsu

Compound rādhitavat -

Adverb -rādhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria