Declension table of ?rādhita

Deva

NeuterSingularDualPlural
Nominativerādhitam rādhite rādhitāni
Vocativerādhita rādhite rādhitāni
Accusativerādhitam rādhite rādhitāni
Instrumentalrādhitena rādhitābhyām rādhitaiḥ
Dativerādhitāya rādhitābhyām rādhitebhyaḥ
Ablativerādhitāt rādhitābhyām rādhitebhyaḥ
Genitiverādhitasya rādhitayoḥ rādhitānām
Locativerādhite rādhitayoḥ rādhiteṣu

Compound rādhita -

Adverb -rādhitam -rādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria