Declension table of rādheya

Deva

MasculineSingularDualPlural
Nominativerādheyaḥ rādheyau rādheyāḥ
Vocativerādheya rādheyau rādheyāḥ
Accusativerādheyam rādheyau rādheyān
Instrumentalrādheyena rādheyābhyām rādheyaiḥ rādheyebhiḥ
Dativerādheyāya rādheyābhyām rādheyebhyaḥ
Ablativerādheyāt rādheyābhyām rādheyebhyaḥ
Genitiverādheyasya rādheyayoḥ rādheyānām
Locativerādheye rādheyayoḥ rādheyeṣu

Compound rādheya -

Adverb -rādheyam -rādheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria