Declension table of ?rādhayitavya

Deva

MasculineSingularDualPlural
Nominativerādhayitavyaḥ rādhayitavyau rādhayitavyāḥ
Vocativerādhayitavya rādhayitavyau rādhayitavyāḥ
Accusativerādhayitavyam rādhayitavyau rādhayitavyān
Instrumentalrādhayitavyena rādhayitavyābhyām rādhayitavyaiḥ rādhayitavyebhiḥ
Dativerādhayitavyāya rādhayitavyābhyām rādhayitavyebhyaḥ
Ablativerādhayitavyāt rādhayitavyābhyām rādhayitavyebhyaḥ
Genitiverādhayitavyasya rādhayitavyayoḥ rādhayitavyānām
Locativerādhayitavye rādhayitavyayoḥ rādhayitavyeṣu

Compound rādhayitavya -

Adverb -rādhayitavyam -rādhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria