Declension table of ?rādhayiṣyat

Deva

NeuterSingularDualPlural
Nominativerādhayiṣyat rādhayiṣyantī rādhayiṣyatī rādhayiṣyanti
Vocativerādhayiṣyat rādhayiṣyantī rādhayiṣyatī rādhayiṣyanti
Accusativerādhayiṣyat rādhayiṣyantī rādhayiṣyatī rādhayiṣyanti
Instrumentalrādhayiṣyatā rādhayiṣyadbhyām rādhayiṣyadbhiḥ
Dativerādhayiṣyate rādhayiṣyadbhyām rādhayiṣyadbhyaḥ
Ablativerādhayiṣyataḥ rādhayiṣyadbhyām rādhayiṣyadbhyaḥ
Genitiverādhayiṣyataḥ rādhayiṣyatoḥ rādhayiṣyatām
Locativerādhayiṣyati rādhayiṣyatoḥ rādhayiṣyatsu

Adverb -rādhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria