Declension table of ?rādhayiṣyat

Deva

MasculineSingularDualPlural
Nominativerādhayiṣyan rādhayiṣyantau rādhayiṣyantaḥ
Vocativerādhayiṣyan rādhayiṣyantau rādhayiṣyantaḥ
Accusativerādhayiṣyantam rādhayiṣyantau rādhayiṣyataḥ
Instrumentalrādhayiṣyatā rādhayiṣyadbhyām rādhayiṣyadbhiḥ
Dativerādhayiṣyate rādhayiṣyadbhyām rādhayiṣyadbhyaḥ
Ablativerādhayiṣyataḥ rādhayiṣyadbhyām rādhayiṣyadbhyaḥ
Genitiverādhayiṣyataḥ rādhayiṣyatoḥ rādhayiṣyatām
Locativerādhayiṣyati rādhayiṣyatoḥ rādhayiṣyatsu

Compound rādhayiṣyat -

Adverb -rādhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria