Declension table of ?rādhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerādhayiṣyantī rādhayiṣyantyau rādhayiṣyantyaḥ
Vocativerādhayiṣyanti rādhayiṣyantyau rādhayiṣyantyaḥ
Accusativerādhayiṣyantīm rādhayiṣyantyau rādhayiṣyantīḥ
Instrumentalrādhayiṣyantyā rādhayiṣyantībhyām rādhayiṣyantībhiḥ
Dativerādhayiṣyantyai rādhayiṣyantībhyām rādhayiṣyantībhyaḥ
Ablativerādhayiṣyantyāḥ rādhayiṣyantībhyām rādhayiṣyantībhyaḥ
Genitiverādhayiṣyantyāḥ rādhayiṣyantyoḥ rādhayiṣyantīnām
Locativerādhayiṣyantyām rādhayiṣyantyoḥ rādhayiṣyantīṣu

Compound rādhayiṣyanti - rādhayiṣyantī -

Adverb -rādhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria