Declension table of ?rādhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerādhayiṣyamāṇā rādhayiṣyamāṇe rādhayiṣyamāṇāḥ
Vocativerādhayiṣyamāṇe rādhayiṣyamāṇe rādhayiṣyamāṇāḥ
Accusativerādhayiṣyamāṇām rādhayiṣyamāṇe rādhayiṣyamāṇāḥ
Instrumentalrādhayiṣyamāṇayā rādhayiṣyamāṇābhyām rādhayiṣyamāṇābhiḥ
Dativerādhayiṣyamāṇāyai rādhayiṣyamāṇābhyām rādhayiṣyamāṇābhyaḥ
Ablativerādhayiṣyamāṇāyāḥ rādhayiṣyamāṇābhyām rādhayiṣyamāṇābhyaḥ
Genitiverādhayiṣyamāṇāyāḥ rādhayiṣyamāṇayoḥ rādhayiṣyamāṇānām
Locativerādhayiṣyamāṇāyām rādhayiṣyamāṇayoḥ rādhayiṣyamāṇāsu

Adverb -rādhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria