Declension table of ?rādhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerādhayiṣyamāṇaḥ rādhayiṣyamāṇau rādhayiṣyamāṇāḥ
Vocativerādhayiṣyamāṇa rādhayiṣyamāṇau rādhayiṣyamāṇāḥ
Accusativerādhayiṣyamāṇam rādhayiṣyamāṇau rādhayiṣyamāṇān
Instrumentalrādhayiṣyamāṇena rādhayiṣyamāṇābhyām rādhayiṣyamāṇaiḥ rādhayiṣyamāṇebhiḥ
Dativerādhayiṣyamāṇāya rādhayiṣyamāṇābhyām rādhayiṣyamāṇebhyaḥ
Ablativerādhayiṣyamāṇāt rādhayiṣyamāṇābhyām rādhayiṣyamāṇebhyaḥ
Genitiverādhayiṣyamāṇasya rādhayiṣyamāṇayoḥ rādhayiṣyamāṇānām
Locativerādhayiṣyamāṇe rādhayiṣyamāṇayoḥ rādhayiṣyamāṇeṣu

Compound rādhayiṣyamāṇa -

Adverb -rādhayiṣyamāṇam -rādhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria