Declension table of ?rādhayat

Deva

NeuterSingularDualPlural
Nominativerādhayat rādhayantī rādhayatī rādhayanti
Vocativerādhayat rādhayantī rādhayatī rādhayanti
Accusativerādhayat rādhayantī rādhayatī rādhayanti
Instrumentalrādhayatā rādhayadbhyām rādhayadbhiḥ
Dativerādhayate rādhayadbhyām rādhayadbhyaḥ
Ablativerādhayataḥ rādhayadbhyām rādhayadbhyaḥ
Genitiverādhayataḥ rādhayatoḥ rādhayatām
Locativerādhayati rādhayatoḥ rādhayatsu

Adverb -rādhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria