Declension table of ?rādhayat

Deva

MasculineSingularDualPlural
Nominativerādhayan rādhayantau rādhayantaḥ
Vocativerādhayan rādhayantau rādhayantaḥ
Accusativerādhayantam rādhayantau rādhayataḥ
Instrumentalrādhayatā rādhayadbhyām rādhayadbhiḥ
Dativerādhayate rādhayadbhyām rādhayadbhyaḥ
Ablativerādhayataḥ rādhayadbhyām rādhayadbhyaḥ
Genitiverādhayataḥ rādhayatoḥ rādhayatām
Locativerādhayati rādhayatoḥ rādhayatsu

Compound rādhayat -

Adverb -rādhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria