Declension table of ?rādhayamānā

Deva

FeminineSingularDualPlural
Nominativerādhayamānā rādhayamāne rādhayamānāḥ
Vocativerādhayamāne rādhayamāne rādhayamānāḥ
Accusativerādhayamānām rādhayamāne rādhayamānāḥ
Instrumentalrādhayamānayā rādhayamānābhyām rādhayamānābhiḥ
Dativerādhayamānāyai rādhayamānābhyām rādhayamānābhyaḥ
Ablativerādhayamānāyāḥ rādhayamānābhyām rādhayamānābhyaḥ
Genitiverādhayamānāyāḥ rādhayamānayoḥ rādhayamānānām
Locativerādhayamānāyām rādhayamānayoḥ rādhayamānāsu

Adverb -rādhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria