Declension table of ?rādhayamāna

Deva

NeuterSingularDualPlural
Nominativerādhayamānam rādhayamāne rādhayamānāni
Vocativerādhayamāna rādhayamāne rādhayamānāni
Accusativerādhayamānam rādhayamāne rādhayamānāni
Instrumentalrādhayamānena rādhayamānābhyām rādhayamānaiḥ
Dativerādhayamānāya rādhayamānābhyām rādhayamānebhyaḥ
Ablativerādhayamānāt rādhayamānābhyām rādhayamānebhyaḥ
Genitiverādhayamānasya rādhayamānayoḥ rādhayamānānām
Locativerādhayamāne rādhayamānayoḥ rādhayamāneṣu

Compound rādhayamāna -

Adverb -rādhayamānam -rādhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria